मंगलवार, 2 सितंबर 2014

,संकष्टमोचन स्तोत्रम – Sankashtamochan stotram

संकष्टमोचन स्तोत्रम – Sankashtamochan stotram

सिन्दूरपूररुचिरो बलवीर्यसिन्धु -
र्बुद्धिप्रवाहनिधिरद्भुतवैभवश्री: ।
दीनार्तिदावदहनो वरदो वरेण्य:
संकष्टमोचनविभुस्तनुतां शुभं न: ।।

सोत्साहलड़्घितमहार्णवपौरुषश्री -
र्लड़्कापुरीप्रदहनप्रथितप्रभाव: ।
घोराहवप्रमथितारिचमूप्रवीर:
प्राभंजनिर्जयति मर्कटसार्वभौम: ।।

द्रौणाचलानयनवर्णितभव्यभूति:
श्रीरामलक्ष्मणसहायकचक्रवर्ती ।
काशीस्थदक्षिणविराजितसौधमल्ल:
श्रीमारुतिर्विजयते भगवान महेश: ।।

नूनं स्मृतोsपि दयते भजतां कपीन्द्र:
सम्पूजितो दिशति वांछितसिद्धिवृद्धिम ।
सम्मोदकप्रिय उपैति परं प्रहर्षं
रामायणश्रवणत: पठतां शरण्य: ।।

श्रीभारतप्रवरयुद्धरथोद्धतश्री:
पार्थैककेतनकरालविशालमूर्ति: ।
उच्चैर्घनाघनघटाविकटाट्टहास:
श्रीकृष्णपक्षभरण: शरणं ममास्तु ।।

जड़्घालजड़्घ उपमातिविदूरवेगो
मुष्टिप्रहारपरिमूर्च्छितराक्षसेन्द्र: ।
श्रीरामकीर्तितपराक्रमणोद्धवश्री: ।
प्राकम्पनिर्विभुरुदंचतु भूतये न: ।।

सीतार्दिदारुणपटु: प्रबल: प्रतापी
श्रीराघवेन्द्रपरिरम्भवरप्रसाद: ।
वर्णीश्वर: सविधिशिक्षितकालनेमि:
पंचाननोsपनयतां विपदोsधिदेशम ।।

उद्यद्भानुसहस्त्रसंनिभतनु: पीताम्बरालड़्कृत:
प्रोज्ज्वालानलदीप्यमाननयनो निष्पिष्टरक्षोगण: ।
संवर्तोद्यतवारिदोद्धतरव: प्रोच्चैर्गदाविभ्रम:
श्रीमान मारुतनन्दन: प्रतिदिनं ध्येयो विपद्भंजन: ।।

रक्ष: पिशाचभयनाशनमामयाधि -
प्रोच्चैर्ज्वरापहरणं दमनं रिपूणाम ।
सम्पत्तिपुत्रकरणं विजयप्रदानं
संकष्टमोचनविभो: स्तवनं नराणाम ।।

दारिद्रयदु:खदहनं विजयं विवादे
कल्याणसाधनममंगलवारणं च ।
दाम्पत्यदीर्घसुखसर्वमनोरथाप्तिं
श्रीमारुते: स्तवशतावृतिरातनोति ।।

स्तोत्रं य एतदनुवासरमस्तकाम:
श्रीमारुतिं समनुचिन्त्य पठेत सुधीर: ।
तस्मै प्रसादसुमुखो वरवानरेन्द्र:
साक्षात्कृतो भवति शाश्वतिक: सहाय: ।।

संकष्टमोचनस्तोत्रं शंकराचार्यभिक्षुणा ।

महेश्वरेण रचितं मारुतेश्चरणेsर्पितम ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें