रविवार, 21 सितंबर 2014

कलश स्थापन

कलश स्थापन

पूजनकर्त्ता पृथ्वी का स्पर्श करें ।
मन्त्र - ॐ भूरसि भूमिस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री । पृथ्वीं यच्छ पृथिवीन्दृ पृथिवीं माहि सी ।
फिर कलश का गोबर से स्पर्श करें ।
मन्त्र - ॐ मानस्तोके तनये मान आयुषि मानो गोषुमानो अश्वेषुरीरिषः मानो वीरान्नुद्रभामिनौ वधीर्हविष्मन्तः सदमित्व हवामहे ।
फिर कलश के नीचे रखे धान्य को छुए ।
मन्त्र - ॐ धान्न्यमसि धिनुहि देवान् प्राणाय त्वोदोनायत्वा दीर्घामनुप्प्रसितिधायुषे धान्देवोवः सविता हिरण्य पाणि । अतिगृव्णा त्वच्छिद्रेय पाणिना चक्षुषे त्वा महीनाम्पयोसि ।
यथा स्थान कलश का स्पर्श करें ।
ॐ आजिग्घ्रं कलशम्मह्या त्वा विशन्तिन्दवः । पुनरुर्जा निवर्तस्वसानः सहसन्न् धुक्ष्वोरुधारा पयस्वत्नी पुनर्मा विशतादयिः ।
कलश में जल भरे ।
ॐ वरुणस्योत्तम्भतमसि वरुणस्य स्कम्भक्षर्ज्जनीस्थो षरुणस्यऽऋतु सदन्न्यसि वरुणस्य ऋतु सदनमसि वरणस्यऽ ऋतसदनमासीषं ।
कलश में कलावा बाँधे ।
ॐ युवासुवासाः परिवीतआगात् सउश्रेयान् भवति जायमानः ।
तंधीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ।
कलश में रोली छोड़े -
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टाम् करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहो पह्नेश्रियम् ॥
कलश में पुष्प छोड़े -
ॐ श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वेनक्षत्राणि रुपमश्विनौ व्यात्तम् इष्णान्निषाण मुम्ममइषाण, सर्वलोकम्मइषाण ।
सर्वोषधीः-- ॐ या औषधीः पूर्वा जाता देवेभ्यस्त्रियुगम्पुरां । मनैनु बभ्रणामह सतब्धामानि सप्त च ॥
दूर्वाः-- ॐ काण्डात्काण्डात्पुरोहन्ति परुषः परुषस्परि । एवानो दूर्वे प्रतनु सहस्रेण शतेन च ॥
हल्दी - ॐ या औषधी पूर्वो जाता देविभ्यस्त्रि युगं पुरा । अनने बहुनाऽवसित धमानि ॥
सप्तमृत्तिकाः-- ॐ स्योना पृथिवी नो भवानृक्षराः निवेष । यच्छा नः शर्म्म सप्रथाः ।
पुंगीफलः-- ॐ याः फलिनीर्य्या अफलः अनुष्पा पुष्पिणी । वृहस्पतिप्प्रसूतास्तानोमुञ्चन्त्य सः ॥
पानः-- ॐ प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहा ।
पञ्चरत्न - ॐ परिवाजपतिः कविरग्निर्हव्यान्य क्रमीत् दधद्रत्ननिदाशुषे ॥
द्रव्यः-- ॐ हिरण्यगर्भं समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधार पृथिवीन्द्यामुते मां कस्मै देवाय हविषा विधेम् ॥
पञ्जपल्लव रखेः-- ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथ यत्सनपथ पुरुषम् ॥
कलश पर ( यव ) पूर्णपात्र रखे --
ॐ पूर्णादर्वि परापत सुपूर्णा पुनरापत ।
वस्न्नेव विकीर्णावहा इषमूर्ज शतक्रतो ॥
कलश के चारों ओर दिव्य वस्त्र लपेट दें और कलावे से बाँध दें ।
ॐ युवासुवासा परिवीत आगात् सउश्रेयान्भवति खायमानः । तं धीरा सः कवय उन्नयन्ति स्वाध्योमनसादेवयन्तः ॥
श्री फल लाल वस्त्र में लपेटकर पूर्ण पात्र के ऊपर रखें --
ॐ श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्व नक्षत्राणि रुपमश्विनौ व्यात्तम् । इष्प्पन्निषाण मुम्ममइषाण सर्वलोकम्मइषाण ।
( देशाचार अनुसार कहीं कहीं कलश पर श्री फल न रख के दीप ही रखतें हैं । वहाँ दीप जलाकर इस मन्त्र द्वारा कलश पर स्थापित करें - ॐ अग्निर्ज्योति ज्योतिरग्निः स्वाहा, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा अग्निर्वर्चो ज्योतिर्वर्च स्वाहा, सूर्योवर्चो ज्योतिर्वर्चः स्वाहा, ज्योतिः सूर्यः सूर्योज्योतिः स्वाहा । )
दीपः-- ( रां ) यह कहकर प्रज्वलित करें । फिर संकल्प कर कलश के दक्षिण तरफ अक्षत के ऊपर स्थापित करें ।
संकल्प
सकल मनोरथापत्ये कीट पतंग पतनवादिभिः निर्वाण दोष रहितौ अग्निदेवताकौदिप्यमानघृत प्रदीपौ श्री भगवत्यै जै कामाक्ष्यैसम्प्रदेद ॥
दीप अर्पण
ॐ अग्निर्ज्योति रविज्योंति चन्द्रज्योतिस्थैव च ।
ज्योतिशा मुक्तयो कामाक्ष्ये दीपोऽयं प्रतिगृह्यताम् ।
अब अक्षत लेकर निम्न मन्त्र से दीप की प्रार्थना कर उसी कर उसी पर छोड़ दें -
भो दीप देवस्वरुपस्त्वं कर्म साक्षी सविघ्नकृत ।
यावत्कर्म समाप्तिः स्यात् तावत्वं सुस्थिरो भव ॥
कलश स्थापन के पश्चात् वरुण देवता का इस पर आह्वान करें । पुनः हाथ में अक्षत लेकर -
ॐ पातालवासिनं देवं वरुणं श्रेष्ठ देवताम् ।
आवाह्यामि देवेश तिष्ठ त्व पूजयाम्यहम् ॥
अस्मिन्कलशे वरुणं आवहेयामि । अब इसके बाद गौरी - गणेश पूजन के विधि अनुसार और मन्त्र से प्रतिष्ठा, आसन पाद्यादि समर्पित कर हाथ में जल लेकर कहे - अत्र गन्धाक्षत पुष्प धूप दीप, नैवेद्यतांबूल पूंगीफलं दक्षिणा वरुणाय न मम । अनया पूजया वरुण देवता सांगाय सपरिवाराय प्रीयतां न मम ।
फिर कलश को स्पर्श करें और कामना करते हुए पढ़े -
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य ( मम परिवारस्य ) दुरितक्षयकारकाः ॥१॥
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समश्रितः ।
मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥२॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥३॥
अङ्गैश्च सहिता सर्वे कलशं तु समाश्रिता ।
अत्र गायत्री सावित्री शान्ति पुष्टिकरी तथा ॥४॥
पुनः कलश की प्रार्थना करें -
देव दानवसंवादे मध्यमाने महोदधौ ।
उत्पन्नोसि तदा कुम्भः विधृतो विष्णुना स्वयम् ॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वेत्वयि स्थिताः ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताह ॥
शिव स्वयं त्वमेवासि विष्णुत्वं च पजापतिः ।
आदित्या वसवो रुदाः विश्वेदेवः सपैत्रिकाः ॥
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।
त्वत्प्रसादादिदं यज्ञं कर्तुमीहे जलोदभवः ॥
सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा ।

यावत्कर्म समाप्तिः स्यात्तावत्वं सन्निधोभाव ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें