शनिवार, 19 अगस्त 2017

यह है नक्षत्र वाणी


यह है नक्षत्र वाणी



पुष्य नक्षत्र वेद मंत्र :👇
जब किसी व्यक्ति को विशेष कष्ट हो तब निदान हेतु जन्म नक्षत्र के मंत्र का जप करना या कराना चाहिए |मंत्र नीचे दे रहा हूँ :-
वैदिक ज्योतिष में महत्वपूर्ण माने जाने वाले 27 नक्षत्रों के वेद मंत्र निम्नलिखित हैं
🍁👇🍁👇🍁👇🍁👇🍁👇🍁👇🍁👇🍁👇🍁👇🍁👇
अश्विनी नक्षत्र वेद मंत्र:👇
ॐ अश्विनौ तेजसाचक्षु: प्राणेन सरस्वती वीर्य्यम वाचेन्द्रो बलेनेन्द्राय दधुरिन्द्रियम । ॐ अश्विनी कुमाराभ्यो नम: ।
भरणी नक्षत्र वेद मंत्र:👇
ॐ यमायत्वा मखायत्वा सूर्य्यस्यत्वा तपसे देवस्यत्वा सवितामध्वा नक्तु पृथ्विया स गवं स्पृशस्पाहिअर्चिरसि शोचिरसि तपोसी।
कृतिका नक्षत्र वेद मंत्र:👇
ॐ अयमग्नि सहत्रिणो वाजस्य शांति गवं वनस्पति: मूर्द्धा कबोरीणाम । ॐ अग्नये नम: ।
रोहिणी नक्षत्र वेद मंत्र:👇
ॐ ब्रहमजज्ञानं प्रथमं पुरस्ताद्विसीमत: सूरुचोवेन आव: सबुधन्या उपमा अस्यविष्टा: स्तश्चयोनिम मतश्चविवाह ( सतश्चयोनिमस्तश्चविध: ) ॐ ब्रहमणे नम: ।
मृगशिरा नक्षत्र वेद मंत्र:👇
ॐ सोमधेनु गवं सोमाअवन्तुमाशु गवं सोमोवीर: कर्मणयन्ददाति यदत्यविदध्य गवं सभेयम्पितृ श्रवणयोम । ॐ चन्द्रमसे नम: ।
आर्द्रा नक्षत्र वेद मंत्र👇
ॐ नमस्ते रूद्र मन्यवSउतोत इषवे नम: बाहुभ्यां मुतते नम: । ॐ रुद्राय नम: ।

पुनर्वसु नक्षत्र वेद मंत्र :👇
ॐ अदितिद्योरदितिरन्तरिक्षमदिति र्माता: स पिता स पुत्र: विश्वेदेवा अदिति: पंचजना अदितिजातम अदितिर्रजनित्वम । ॐ आदित्याय नम: ।
ॐ बृहस्पते अतियदर्यौ अर्हाद दुमद्विभाति क्रतमज्जनेषु । यददीदयच्छवस ॠतप्रजात तदस्मासु द्रविण धेहि चित्रम । ॐ बृहस्पतये नम: ।
अश्लेषा नक्षत्र वेद मंत्र :👇
ॐ नमोSस्तु सर्पेभ्योये के च पृथ्विमनु:। ये अन्तरिक्षे यो देवितेभ्य: सर्पेभ्यो नम: । ॐ सर्पेभ्यो नम:।
मघा नक्षत्र वेद मंत्र :👇
ॐ पितृभ्य: स्वधायिभ्य स्वाधानम: पितामहेभ्य: स्वधायिभ्य: स्वधानम: । प्रपितामहेभ्य स्वधायिभ्य स्वधानम: अक्षन्न पितरोSमीमदन्त: पितरोतितृपन्त पितर:शुन्धव्म । ॐ पितरेभ्ये नम: ।
पूर्वाफाल्गुनी नक्षत्र वेद मंत्र👇
ॐ भगप्रणेतर्भगसत्यराधो भगे मां धियमुदवाददन्न: । भगप्रजाननाय गोभिरश्वैर्भगप्रणेतृभिर्नुवन्त: स्याम: । ॐ भगाय नम: ।
उत्तराफालगुनी नक्षत्र वेद मंत्र:👇
ॐ दैव्या वद्धर्व्यू च आगत गवं रथेन सूर्य्यतव्चा । मध्वायज्ञ गवं समञ्जायतं प्रत्नया यं वेनश्चित्रं देवानाम ।
ॐ अर्यमणे नम: ।
हस्त नक्षत्र वेद मंत्र :👇

ॐ विभ्राडवृहन्पिवतु सोम्यं मध्वार्य्युदधज्ञ पत्त व विहुतम वातजूतोयो अभि रक्षतित्मना प्रजा पुपोष: पुरुधाविराजति । ॐ सावित्रे नम: ।
चित्रा नक्षत्र वेद मंत्र:👇
ॐ त्वष्टातुरीयो अद्धुत इन्द्रागी पुष्टिवर्द्धनम । द्विपदापदाया: च्छ्न्द इन्द्रियमुक्षा गौत्र वयोदधु: । त्वष्द्रेनम: । ॐ विश्वकर्मणे नम: ।
स्वाती नक्षत्र वेद मंत्र :👇
ॐ वायरन्नरदि बुध: सुमेध श्वेत सिशिक्तिनो युतामभि श्री तं वायवे सुमनसा वितस्थुर्विश्वेनर: स्वपत्थ्या निचक्रु:। ॐ वायव नम: ।
विशाखा नक्षत्र वेद मंत्र :👇

ॐ इन्द्रान्गी आगत गवं सुतं गार्भिर्नमो वरेण्यम । अस्य पात घियोषिता । ॐ इन्द्रान्गीभ्यां नम: !
अनुराधा नक्षत्र वेद मंत्र:👇
ॐ नमो मित्रस्यवरुणस्य चक्षसे महो देवाय तदृत गवं सपर्यत दूरंदृशे देव जाताय केतवे दिवस्पुत्राय सूर्योयश गवं सत । ॐ मित्राय नम: ।
ज्येष्ठा नक्षत्र वेद मंत्र:👇
ॐ त्राताभिंद्रमबितारमिंद्र गवं हवेसुहव गवं शूरमिंद्रम वहयामि शक्रं पुरुहूतभिंद्र गवं स्वास्ति नो मधवा धात्विन्द्र: । ॐ इन्द्राय नम: ।
मूल नक्षत्र वेद मंत्र:👇
ॐ मातेवपुत्रम पृथिवी पुरीष्यमग्नि गवं स्वयोनावभारुषा तां विश्वेदैवॠतुभि: संविदान: प्रजापति विश्वकर्मा विमुञ्च्त । ॐ निॠतये नम: ।
पूर्वाषाढ़ा नक्षत्र वेद मंत्र :👇
ॐ अपाघ मम कील्वषम पकृल्यामपोरप: अपामार्गत्वमस्मद यदु: स्वपन्य-सुव: । ॐ अदुभ्यो नम: ।
उत्तराषाढ़ा नक्षत्र वेद मंत्र :👇
ॐ विश्वे अद्य मरुत विश्वSउतो विश्वे भवत्यग्नय: समिद्धा: विश्वेनोदेवा अवसागमन्तु विश्वेमस्तु द्रविणं बाजो अस्मै ।
श्रवण नक्षत्र वेद मंत्र:👇
ॐ विष्णोरराटमसि विष्णो श्नपत्रेस्थो विष्णो स्युरसिविष्णो धुर्वोसि वैष्णवमसि विष्नवेत्वा ।
ॐ विष्णवे नम: ।
धनिष्ठा नक्षत्र वेद मंत्र :👇
ॐ वसो:पवित्रमसि शतधारंवसो: पवित्रमसि सहत्रधारम । देवस्त्वासविता पुनातुवसो: पवित्रेणशतधारेण सुप्वाकामधुक्ष: । ॐ वसुभ्यो नम:।
शतभिषा नक्षत्र वेद मंत्र :👇

ॐ वरुणस्योत्त्मभनमसिवरुणस्यस्कुं मसर्जनी स्थो वरुणस्य ॠतसदन्य सि वरुण स्यॠतमदन ससि वरुणस्यॠतसदनमसि । ॐ वरुणाय नम: ।
पूर्वभाद्रपद नक्षत्र वेद मंत्र:👇
ॐ उतनाहिर्वुधन्य: श्रृणोत्वज एकपापृथिवी समुद्र: विश्वेदेवा ॠता वृधो हुवाना स्तुतामंत्रा कविशस्ता अवन्तु । ॐ अजैकपदे नम:।
उत्तरभाद्रपद नक्षत्र वेद मंत्र:👇
ॐ शिवोनामासिस्वधितिस्तो पिता नमस्तेSस्तुमामाहि गवं सो निर्वत्तयाम्यायुषेSत्राद्याय प्रजननायर रायपोषाय ( सुप्रजास्वाय ) ।
ॐ अहिर्बुधाय नम: ।
रेवती नक्षत्र वेद मंत्र :👇
ॐ पूषन तव व्रते वय नरिषेभ्य कदाचन । स्तोतारस्तेइहस्मसि । ॐ पूषणे नम: ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें