गुरुवार, 5 दिसंबर 2013

|| आदित्यहृदयस्तोत्रम् ||

उत्तम स्वास्थ्य और शत्रु पर विजय हेतु श्री आदित्यह्र्दय स्तोत्र का पाठ करें |
                        || आदित्यहृदयस्तोत्रम् ||

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥
दैततैश्‍च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥२॥
राम राम महाबाहो श्रृणु गुह्मं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३॥
आदित्यहृदयं पुण्यं. सर्वशत्रुविनाशनम् । जयावहं जपं नित्यमक्षयं परमं शिवम् ॥४॥
सर्वमंगलमागल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥५॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पुजयस्व विवस्वत्‍नं भास्करं भुवनेश्‍वरम् ॥६॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । एष देवासुरगणाँल्लोकान् पाति गभस्तिभि: ॥७॥
एष ब्रह्मा च विष्णुश्‍च शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यपां पतिः ॥८॥
पितरो वसव: साध्या अश्‍विनौ मरुतो मनु: । वायुर्वहिन: प्रजा प्राणा ऋतुकर्ता प्रभाकर: ॥९॥
आदित्य: सविता सुर्य: खग: पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥१०॥
हरिदश्‍व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥११॥
हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: । अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥१२॥
व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥१३॥
आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। कविर्विश्‍वो महातेजा: रक्त: सर्वभवोद् भव: ॥१४॥
नक्षत्रग्रहताराणामधिपो विश्‍वभावन: । तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥१५॥
नम: पुर्वाय गिरये पश्‍चिमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥१६॥
जयाय जयभद्राय हर्यश्‍वाय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥१७॥
नम उग्राय वीराय सारंगाय नमो नम: । नम: पह्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥
ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥१९॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥२०॥
तप्तचामीकराभाय हरये विश्‍वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥
नाशयत्येष वै भूतं तमेष सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥२२॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥२३॥
देवाश्‍च क्रतवश्‍चैव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वषु परमप्रभु: ॥२४॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुष: कश्‍चिन्नावसीदति राघव ॥२५॥
पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥२६॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम् ॥२७॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा ॥ धारयामास सुप्रीतो राघव: प्रयतात्मवान् ॥२८॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम् । सर्वयत्‍नेन महता वृतस्तस्य वधेऽभवत् ॥३०॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें