मंगलवार, 17 दिसंबर 2013

॥ऋणहर्ता गणेश स्तोत्र ॥

                 ॥ऋणहर्ता गणेश स्तोत्र ॥
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये | सदैवपार्वती पुत्र ऋणनाशं करोतु मे ॥ त्रिपुरस्य वधात् पूर्व शम्भुना सम्यगर्चितः | सदैव पार्वती पुत्र ऋणनाशं करोतु मे॥ हिरण्यकश्यपादीनां वधार्थे विष्णुनार्चितः | सदैव पार्वती पुत्र ऋणनाशं
करोतु मे॥ महिषस्य वधे देव्या गणनाथः प्रपूजितः | सदैव पार्वती पुत्र ऋणनाशं करोतु मे॥ तारकस्य वधात् पूर्व कुमारेण प्रपूजितः | सदैव पार्वती पुत्र ऋणनाशं करोतु मे॥ भास्करेण गणेशस्तु पूजितश्छवि सिद्धये | सदैव पार्वती पुत्र ऋणनाशंकरोतु मे॥ शशिना कान्तिसिद्ध्यथें पूजितो गणनायक: | सदैव पार्वती पुत्र ऋणनाशं करोतु मे॥ पालनाय च तपसा विश्वामित्रेण पूजितः| सदैव पार्वती पुत्र ऋणनाशं करोतु मे॥ इदं तु ऋणहरण स्तोत्रं तीव्रदारिद्र्य नाशनम् | एक वारं पठेन्नित्यं वर्षमेकं समाहितः ॥ दारिद्रम् दारुण त्यक्त्वा कुबेर समतां व्रजेत | फडन्तोऽयं महामंत्र: सार्धप ञ्चदशाक्षर:

||R̥ṇahartā gaṇēśa stōtra ||


 Sr̥ṣṭyādau brahmaṇā samyak pūjitaḥ phalasid'dhayē | sadaiva pārvatī putra r̥ṇanāśaṁ karōtu mē || Tripurasya vadhāt pūrva śambhunā samyagarcitaḥ | sadaiva pārvatī putra r̥ṇanāśaṁ karōtu mē || Hiraṇyakaśyapādīnāṁ vadhārthē viṣṇunārcitaḥ | sadaiva pārvatī putra r̥ṇanāśaṁ karōtu mē || Mahiṣasya vadhē dēvyā gaṇanāthaḥ prapūjitaḥ | sadaiva pārvatī putra r̥ṇanāśaṁ karōtu mē || Tārakasya vadhāt pūrva kumārēṇa prapūjitaḥ | sadaiva pārvatī putra r̥ṇanāśaṁ karōtu mē || Bhāskarēṇa gaṇēśastu pūjitaśchavi sid'dhayē | sadaiva pārvatī putra r̥ṇanāśaṅkarōtu mē || Śaśinā kāntisid'dhyathēṁ pūjitō gaṇanāyaka: | Sadaiva pārvatī putra r̥ṇanāśaṁ karōtu mē || Pālanāya ca tapasā viśvāmitrēṇa pūjitaḥ| sadaiva pārvatī putra r̥ṇanāśaṁ karōtu mē|| Idaṁ tu r̥ṇaharaṇa stōtraṁ tīvradāridrya nāśanam | ēka vāraṁ paṭhēnnityaṁ varṣamēkaṁ samāhitaḥ || Dāridram dāruṇa tyaktvā kubēra samatāṁ vrajēta | phaḍantō̕yaṁ mahāmantra: Sārdhapañcadaśākṣara: || 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें