गुरुवार, 21 फ़रवरी 2019

पुस्तककोश


अगर आप संस्कृत पढना / या समझना चाहते है तो 
इस मेसेज को पढकर जरूर प्रिंट निकलवा कर अपने पुस्तककोश में सम्मान देगे।



ॐ ॥ पारिवारिक नाम संस्कृत मे ......
जनक: - पिता , माता - माता
पितामह: - दादा , पितामही - दादी
प्रपितामह: - परदादा , प्रतितामही - परदादी
मातामह: - नाना , मातामही - नानी
प्रमातामह: - परनाना , प्रमातामही - परनानी
वृद्धप्रतिपितामह - वृद्धपरनाना
पितृव्य: - चाचा , पितृव्यपत्नी - चाची
पितृप्वसृपितृस्वसा - फुआ , पितृस्वसा - फूफी
पैतृष्वस्रिय: - फुफेराभाई
पति: - पति , भार्या - पत्नी
पुत्र: / सुत: / आत्मज: - पुत्र , स्नुषा - पुत्र वधू
जामातृ - जँवाई ( दामाद ) , आत्मजा - पुत्री
पौत्र: - पोता , पौत्री - पोती
प्रपौत्र:,प्रपौत्री - पतोतरा
दौहित्र: - पुत्री का पुत्र , दौहितत्री - पुत्री का पुत्री
देवर: - देवर , यातृ,याता - देवरानी , ननांदृ,ननान्दा - ननद
अनुज: - छोटाभाई , अग्रज: - बड़ा भाई
भ्रातृजाया,प्रजावती - भाभी
भ्रात्रिय:,भ्रातृपुत्र: - भतीजा , भ्रातृसुता - भतीजी
पितृव्यपुत्र: - चचेराभाई , पितृव्यपुत्री - चचेरी बहन
आवुत्त: - बहनोई , भगिनी - बहिन , स्वस्रिय:,भागिनेय: - भानजा
नप्तृ,नप्ता - नाती
मातुल: - मामा , मातुली - मामी
मातृष्वसृपति - मौसा , मातृस्वसृ,मातृस्वसा - मौसी
मातृष्वस्रीय: - मौसेरा भाई
श्वशुर: - ससुर , श्वश्रू: - सास , श्याल: - साला
सम्बन्धीन् - समधी, सम्बन्धिनि - समधिन
पशव: ।।
उंट - उष्‍ट्रक्रमेलकः
उद्बिलाव -
कछुआ - कच्‍छप:
केकडा - कर्कट: कुलीरः
कुत्‍ता - श्‍वान:, कुक्कुर:कौलेयकःसारमेयः
कुतिया सरमाशुनि
कंगारू - कंगारुः
कनखजूरा कर्णजलोका
खरगोश - शशक:
गाय - गो, धेनु:
गैंडा - खड्.गी
गीदड (सियार) - श्रृगाल:गोमायुः
गिलहरी - चिक्रोड:
गिरगिट - कृकलास:
गोह गोधा
गधा - गर्दभ:, रासभ:खरः
घोडा - अश्‍व:, सैन्‍धवम्सप्तिःरथ्यःवाजिन्हयः
चूहा - मूषक:
चीता - तरक्षु:, चित्रक:
चित्‍तीदार घोडा - चित्ररासभ:
छछूंदर - छुछुन्‍दर:
छिपकली गृहगोधिका
जिराफ - चित्रोष्‍ट्र:
तेंदुआ तरक्षुः
दरियाई घोडा - जलाश्‍व:
नेवला - नकुल:
नीलगाय - गवय:
बैल - वृषभ: उक्षन्अनडुह
बन्‍दर - मर्कट:
बाघ - व्‍याघ्र:द्वीपिन्
बकरी - अजा
बकरा - अज:
बनमानुष - वनमनुष्‍य:
बिल्‍ली - मार्जार:, बिडाल:
भालू - भल्‍लूक:
भैस - महिषी
भैंसा महिषः
भेंडिया - वृक:
भेंड - मेष:
मकड़ी उर्णनाभःतन्तुनाभःलूता
मगरमच्‍छ - मकर: नक्रः
मछली मत्स्यःमीनःझषः
मेंढक - दर्दुरःभेकः
लोमडी -लोमशः
शेर - सिंह:केसरिन्मृगेन्द्रःहरिः
सुअर - सूकर:वराहः
सेही शल्यः
हाथी - हस्ति, करि, गज:
हिरन - मृग:
बाल - केशा:
2-
माँग - सीमन्‍तम्
3-
सफेद बाल - पलितकेशा:
4-
मस्‍तक - ललाटम्
5-
भौंह - भ्रू:
6-
पलक - पक्ष्‍म:
7-
पुतली - कनीनिका
8-
नाक - नासिका
9-
उपरी ओंठ - ओष्‍ठ:
10-
निचले ओंठ - अधरम्
11-
ठुड्डी - चिबुकम्
12-
गाल - कपोलम्
13-
गला - कण्‍ठ:
14-
दाढी, मूँछ- श्‍मश्रु:
15-
मुख - मुखम्
16-
जीभ - जिह्वा
17-
दाँत- दन्‍ता:
18-
मसूढे - दन्‍तपालि:
19-
कन्‍धा - स्‍कन्‍ध:
20-
सीना - वक्षस्‍थलम्
21-
हाँथ - हस्‍त:
22-
अँगुली - अंगुल्‍य:
23-
अँगूठा - अँगुष्‍ठ:
24-
पेट - उदरम्
25-
पीठ - पृष्‍ठम्
26-
पैर - पाद:
27-
रोएँ - रोम
।।संस्कृतं सर्वेषां संस्कृतं सर्वत्र 📚।।
*
शब्दान् जानीमहे वाक्यप्रयोगञ्च कुर्महे >
विमानम् ।
उपायनम् ।
🚘 
यानम् ।
आसन्दः / आसनम् ।
नौका ।
पर्वत:।
🚊 
रेलयानम् ।
लोकयानम् ।
द्विचक्रिका ।
🇮🇳 
ध्वज:।
शशक:।
व्याघ्रः।
वानर:।
अश्व:।
मेष:।
गज:।
🐢 
कच्छप:।
🐜 
पिपीलिका ।
मत्स्य:।
🐄 
धेनु: ।
🐃 
महिषी ।
🐐 
अजा ।
🐓 
कुक्कुट:।
🐁 
मूषक:।
🐊 
मकर:।
🐪 
उष्ट्रः।
पुष्पम् ।
पर्णे (द्वि.व)।
🌳 वृक्ष:।
🌞 
सूर्य:।
🌛 
चन्द्र:।
⭐ 
तारक: / नक्षत्रम् ।
☔ 
छत्रम् ।
👦 
बालक:।
👧 
बालिका ।
👂 
कर्ण:।
👀 
नेत्रे (द्वि.व)।
👃
नासिका ।
👅 
जिह्वा ।
👄 
औष्ठौ (द्वि.व) ।
👋 
चपेटिका ।
💪 
बाहुः ।
🙏 
नमस्कारः।
👟 
पादत्राणम् (पादरक्षक:) ।
👔 
युतकम् ।
💼 
स्यूत:।
👖 
ऊरुकम् ।
👓 
उपनेत्रम् ।
💎 
वज्रम् (रत्नम् ) ।
💿 
सान्द्रमुद्रिका ।
🔔 
घण्टा ।
🔓 
ताल:।
🔑 
कुञ्चिका ।
 घटी।
💡 
विद्युद्दीप:।
🔦 
करदीप:।
🔋 
विद्युत्कोष:।
🔪 
छूरिका ।
 अङ्कनी ।
📖 
पुस्तकम् ।
🏀 
कन्दुकम् ।
🍷 
चषक:।
🍴 
चमसौ (द्वि.व)।
📷 
चित्रग्राहकम् ।
💻 
सड़्गणकम् ।
📱
जड़्गमदूरवाणी ।
 स्थिरदूरवाणी ।
📢 
ध्वनिवर्धकम् ।
समयसूचकम् ।
 हस्तघटी ।
🚿 
जलसेचकम् ।
🚪
द्वारम् ।
🔫 
भुशुण्डिका ।(बु?)
🔩
आणिः ।
🔨
ताडकम् ।
💊 
गुलिका/औषधम् ।
💰 
धनम् ।
 पत्रम् ।
📬 
पत्रपेटिका ।
📃 
कर्गजम्/कागदम् ।
📊 
सूचिपत्रम् ।
📅 
दिनदर्शिका ।
 कर्त्तरी ।
📚 
पुस्तकाणि ।
🎨 
वर्णाः ।
🔭 
दूरदर्शकम् ।
🔬 
सूक्ष्मदर्शकम् ।
📰 
पत्रिका ।
🎼 🎶 
सड़्गीतम् ।
🏆 
पारितोषकम् ।
⚽ 
पादकन्दुकम् ।
☕ 
चायम् ।
🍵
पनीयम्/सूपः ।
🍪 
रोटिका ।
🍧 
पयोहिमः ।
🍯 
मधु ।
🍎 
सेवफलम् ।
🍉
कलिड़्ग फलम् ।
🍊
नारड़्ग फलम् ।
🍋 
आम्र फलम् ।
🍇 
द्राक्षाफलाणि ।
🍌
कदली फलम् ।
🍅 
रक्तफलम् ।
🌋 
ज्वालामुखी ।
🐭 
मूषकः ।
🐴 
अश्वः ।
🐺 
गर्दभः ।
🐷 
वराहः ।
🐗 
वनवराहः ।
🐝 
मधुकरः/षट्पदः ।
🐁
मूषिकः ।
🐘 
गजः ।
🐑 
अविः ।
🐒
वानरः/मर्कटः ।
🐍 
सर्पः ।
🐠 
मीनः ।
🐈 
बिडालः/मार्जारः/लः ।
🐄 
गौमाता ।
🐊 
मकरः ।
🐪 
उष्ट्रः ।
🌹 
पाटलम् ।
🌺 
जपाकुसुमम् ।
🍁 
पर्णम् ।
🌞 
सूर्यः ।
🌝 
चन्द्रः ।
🌜
अर्धचन्द्रः ।
⭐ 
नक्षत्रम् ।
 मेघः ।
⛄ 
क्रीडनकम् ।
🏠 
गृहम् ।
🏫 
भवनम् ।
🌅 
सूर्योदयः ।
🌄 
सूर्यास्तः ।
🌉 
सेतुः ।
🚣 
उडुपः (small boat)
🚢 
नौका ।
 गगनयानम्/विमानम् ।
🚚 
भारवाहनम् ।
🇮🇳 
भारतध्वजः ।
1⃣ 
एकम् ।
2⃣ 
द्वे ।
3⃣ 
त्रीणि ।
4⃣ 
चत्वारि ।
5⃣ 
पञ्च ।
6⃣ 
षट् ।
7⃣ 
सप्त ।
8⃣ 
अष्ट/अष्टौ ।
9⃣ 
नव ।
🔟 
दश ।
2⃣ 0⃣ 
विंशतिः ।
3⃣ 0⃣ 
त्रिंशत् ।
4⃣ 0⃣ 
चत्त्वारिंशत् ।
5⃣ 0⃣ 
पञ्चिशत् ।
6⃣ 0⃣ 
षष्टिः ।
7⃣ 0⃣ 
सप्ततिः ।
8⃣ 0⃣ 
अशीतिः ।
9⃣ 0⃣ 
नवतिः ।
1⃣ 0⃣ 0⃣ 
शतम्।
⬅ 
वामतः ।
 दक्षिणतः ।
 उपरि ।
 अधः ।
🎦 
चलच्चित्र ग्राहकम् ।
🚰 
नल्लिका ।
🚾 
जलशीतकम् ।
🛄 
यानपेटिका ।
📶 
तरड़्ग सूचकम् ( तरड़्गाः)
+
सड़्कलनम् ।
-
व्यवकलनम् ।
×
गुणाकारः ।
÷
भागाकारः ।
%
प्रतिशतम् ।
@
अत्र (विलासम्)।
⬜ 
श्वेतः ।
🔵 
नीलः ।
🔴 
रक्तः ।
⬛ 
कृष्णः ।
इदानीं वाक्यप्रयोगं कुर्मः ..........
संस्कृतेन सम्भाषणं कुर्मः ........
जीवनस्य परिवर्तनं कुर्मः ......

पुष्पनाम संस्कृतम्
१ कनेर कर्णिकार:
२ कमल (नीला) इन्‍दीवरम्
३ कमल (श्‍वेत) कैरवम्
४ कमल (लाल) कोकनदम्, पद्मम्
५ कुमुदनी कुमुदम्
६ कुन्‍द कुन्‍दम्
७ केवडा केतकी
८ गुलाब पाटलम्
९ गेंदा स्‍थलपद्मम्
१० चम्‍पा चम्‍पक:
११ चमेली
१२ जवापुष्‍प जपापुष्‍पम्
१३ जूही यूथिका
१४ दुपहरिया बन्‍धूक:
१५ नेवारी नवमालिका
१६ बेला मल्लिका
१७ मौलसरी बकुल:
१८ रातरानी रजनीगन्‍धा
१९ हरसिंगार शेफालिका
२० मालती मालतीपुष्‍प


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें